Shree Ramraksha Stotra

Lyrics

॥ श्रीरामरक्षास्तोत्रम् ॥
 श्रीगणेशायनम: ।
 अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
 बुधकौशिक ऋषि: ।
 श्रीसीतारामचंद्रोदेवता ।
 अनुष्टुप् छन्द: । सीता शक्ति: ।
 श्रीमद्हनुमान् कीलकम् ।
 श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥
 ॥ अथ ध्यानम् ॥
 ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्मासनस्थं ।
 पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥
 वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।
 नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥
 ॥ इति ध्यानम् ॥
 चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
 एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥
 ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
 जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम् ॥२॥
 सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् ।
 स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥
 रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम् ।
 शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥
 कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
 घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥
 जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
 स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥
 करौ सीतपति: पातु हृदयं जामदग्न्यजित् ।
 मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥
 सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
 ऊरू रघुत्तम: पातु रक्ष: कुलविनाशकृत् ॥८॥
 जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तक: ।
 पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥
 एतां रामबलोपेतां रक्षां य: सुकृती पठॆत् ।
 स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
 पातालभूतलव्योम चारिणश्छद्मचारिण: ।
 न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥
 रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ।
 नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥
 जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
 य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥
 वज्रपंजरनामेदं यो रामकवचं स्मरेत् ।
 अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ॥१४॥
 आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर: ।
 तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥
 आराम: कल्पवृक्षाणां विराम: सकलापदाम् ।
 अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥
 तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
 पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
 फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
 पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
 शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
 रक्ष: कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥
 आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङिगनौ ।
 रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम् ॥२०॥
 संनद्ध: कवची खड्गी चापबाणधरो युवा ।
 गच्छन्मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥
 रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
 काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥
 वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
 जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥
 इत्येतानि जपेन्नित्यं मद्भक्त: श्रद्धयान्वित: ।
 अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥
 रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
 स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥
 रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम् ।
 काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
 राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम् ।
 वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥
 रामाय रामभद्राय रामचंद्राय वेधसे ।
 रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥
 श्रीराम राम रघुनन्दन राम राम ।
 श्रीराम राम भरताग्रज राम राम ।
 श्रीराम राम रणकर्कश राम राम ।
 श्रीराम राम शरणं भव राम राम ॥२८॥
 श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
 श्रीरामचन्द्रचरणौ वचसा गृणामि ।
 श्रीरामचन्द्रचरणौ शिरसा नमामि ।
 श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥
 माता रामो मत्पिता रामचंन्द्र: ।
 स्वामी रामो मत्सखा रामचंद्र: ।
 सर्वस्वं मे रामचन्द्रो दयालु ।
 नान्यं जाने नैव जाने न जाने ॥३०॥
 दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
 पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥३१॥
 लोकाभिरामं रनरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
 कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥
 मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
 वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥
 कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
 आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
 आपदामपहर्तारं दातारं सर्वसंपदाम् ।
 लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
 भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।
 तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥
 रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
 रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
 रामान्नास्ति परायणं परतरं रामस्य दासोS

Audio Features

Song Details

Duration
13:19
Key
10
Tempo
118 BPM

Share

More Songs by Rekha Bhardwaj

Similar Songs